Page No 59:- Question-1- उच्चारणं कुरुत- |
सूर्यस्तपतु जीर्णम् शीतकालेऽपि वारयितुम् ग्रीष्मे सस्यपूर्णानि पदत्राणे कण्टकावृता क्षुधा-तृषाकुलौ |
विद्यार्थी इसे स्वयं पढ़ें। |
Page No 60:- Question-2- श्लोकांशान् योजयत- |
क ख गृहं जीर्णं न वर्षासु वृष्टिं वारयितुं क्षमम्। हलेन च कुदालेन तौ तु क्षेत्राणि कर्षतः। पादयोर्न पदत्राणे शरीरे वसनानि नो। तयोः श्रमेण क्षेत्राणि सस्यपूर्णानि सर्वदा। धरित्री सरसा जाता या शुष्का कण्टकावृता। |
Page No 60:- Question-3-उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत- |
यथा- कृषकाः शीतकालेऽपि कर्मठाः भवन्ति। = आम् कृषकाः हलेन क्षेत्राणि न कर्षन्ति। = न (क) कृषकाः सर्वेभ्यः अन्नं यच्छन्ति। = आम् (ख) कृषकाणां जीवनं कष्टप्रदं न भवति। = न (ग) कृषकः क्षेत्राणि सस्यपूर्णानि करोति। = आम् (घ) शीते शरीरे कम्पनं न भवति। = न (ङ) श्रमेण धरित्री सरसा भवति। = आम् |
Page No 61:- Question-4- मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत- |
वसनानि वस्त्राणि सूर्य रविः तृषा पिपासा विपुलम् अधिकम् जीर्णम् जर्जरम् धरित्री पृथ्वी |
Page No 61:- Question-5- मञ्जूषातः विलोमपदानि चित्वा लिखत- |
सुखम् दुःखम् दूरे पार्श्वे निर्धनम् धनिकम् क्षमम् अक्षमम् ग्रीष्मे शीते सरसा नीरसा |
Page No 62:- Question-6-प्रश्नानाम् उत्तराणि लिखत- |
(क) कृषकाः हलेन कुदालेन च क्षेत्राणि कर्षन्ति। (ख) कृषिकाणां कर्मवीरत्वं न नश्यति। (ग) श्रमेण धारित्री सरसा भवति। (घ) कृषकाः सर्वेभ्यः शाकम्, अन्नम्, दुग्धम् च यच्छन्ति। (ङ) कृषकात् दूरे सुखम् तिष्ठति। |