S.No.-QUESTIONS |
---|
ANSWERS |
Page No 65:- Question-1- वचनानुसारं रिक्तस्थानानि पूरयतः |
एकवचनम् द्विवचनम् बहुवचनम् मन्दिरे मन्दिरयोः मन्दिरेषु असवरे अवसरयोः अवसरेषु स्थले स्थलयोः स्थलेषु दिवसे दिवसयोः दिवसेषु क्षेत्रे क्षेत्रयोः क्षेत्रेषु व्यजने व्यजनयोः व्यजनेषु पुष्पे पुष्पयोः पुष्पेषु |
Page No 66:- Question-2- कोष्ठकेषु प्रदत्तशब्देषु समुचितपदं चित्वा रिक्तस्थानानि पूरयत- |
(क) भारते बहवः उत्सवाः भवन्ति। (भारतम्/भारते) (ख) सरोवरे मीनाः वसन्ति। (सरोवरे/सरोवरात्) (ग) जनाः मन्दिरे पुष्पाणि अर्पयन्ति। (मन्दिरेण/मन्दिरे) (घ) खगाः नीडेषु निवसन्ति। (नीडानि/नीडेषु) (ङ) छात्राः प्रयोगशालायाः प्रयोगं कुर्वन्ति। (प्रयोगशालायाम्/प्रयोगशालायाः) (च) उद्याने पुष्पाणि विकसन्ति। (उद्यानस्य/उद्याने) |
Page No 66:- Question-3-अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत- |
(क) वानराः वृक्षेषु कूर्दन्ति। (ख) सिंहाः वनेषु गर्जन्ति। (ग) मयूराः उद्याने नृत्यन्ति। (घ) मत्स्याः जले तरन्ति। (ङ) खगाः आकाशे उत्पतन्ति। |
Page No 66:- Question-4- प्रश्नानाम् उत्तराणि लिखत-- |
(क) जनाः पुष्पव्यजनानि योगमायामंदिरे बख्तियारकाकी समाधिस्थले च अर्पयन्ति। (ख) पुष्पोत्सवस्य आयोजनं ऑक्टोबर्मासे भवति। (ग) अस्माकं भारतदेशः उत्सवप्रियः अस्ति। (घ) पुष्पोत्सवः फूलवालों की सैर' नाम्ना प्रसिद्धः अस्ति। (ङ) मेहरौलीक्षेत्रे योगमाया मन्दिरे बख्तियारकाकी समाधिस्थलञ्च अस्ति। |
Page No 67:- Question-5- कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत- |
यथा- सरोवरे मीनाः सन्ति। (सरोवर) (क) तडागे कच्छपाः भ्रमन्ति (तडाग) (ख) शिविरे सैनिकाः सन्ति। (शिविर) (ग) यानानि राजमार्गे चलन्ति। (राजमार्ग) (घ) धरायाम् रत्नानि सन्ति। (धरा) (ङ) बालाः क्रीडाक्षेत्रे क्रीडयन्ति। (क्रीडाक्षेत्र) |
Page No 67:- Question-6-मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत- |
(क) वयं विद्यालये पठामः। (ख) जनाः उद्यानेषु भ्रमन्ति। (ग) गङ्गायाम् नौकाः सन्ति। (घ) पुष्पेषु भ्रमराः गुञ्जन्ति। (ङ) बालाः वृक्षयोः फलानि पक्वानि सन्ति। |