S.No.-QUESTIONS |
---|
ANSWERS |
सर्वान् श्लोकान् सस्वरं गायत। |
विद्यार्थी इसे स्वयं गाएँ। |
Page No 49:श्लोकांशान् योजयत- |
तस्मात् प्रियं हि वक्तव्यं वचने का दरिद्रता। गच्छन् पिपीलको याति योजनानां शतान्यपि। प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः। किं भवेत् तेन पाठेन जीवने यो न सार्थकः। काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः। |
Page No 49: (ग)प्रश्नानाम् उत्तराणि लिखत- |
(क) सर्वे जन्तवः प्रियवाक्येनप्रदानेन तुष्यन्ति? (ख) पिककाकयोः भेदः वसंतसमये भवति। (ग) पिपीलकः गच्छन् योजनानां शातन्यपि याति। (घ) अस्माभिः प्रियं वक्तव्यम्। |
Page No 49:-उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-- |
(क) काकः कृष्णः न भवति। = न (ख) अस्माभिः प्रियं वक्तव्यम्। = आम् (ग) वसन्तसमये पिककाकयोः भेदः भवति। = आम् (घ) वैनतेयः पशुः अस्ति। = न (ङ) वचने दरिद्रता कर्त्तव्या। = आम् |
मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत- |
वचने कथने वैनतेयः गरुडः पुस्तके ग्रन्थे रवेः सूर्यस्य पिकः कोकिलः |
Page No 45:- Question-6- विलोमपदानि योजयत- |
क ख सार्थकः निरर्थकः कृष्णः श्वेतः अनुक्तम् उक्तम् गच्छति आगच्छति जागृतस्य सुप्तस्य |