S.No.-QUESTIONS |
---|
ANSWERS |
उच्चारणं कुरुत- |
अहम् आवाम् वयम् माम् आवाम् अस्मान् मम आवयोः अस्माकम् त्वम् युवाम् यूयम् त्वाम् युवाम् युष्मान् तव युवयोः युष्माकम् |
दी गई तालिका को विद्यार्थी स्वयं बोलकर याद करने का प्रयास करें। |
Page No 54: निर्देशानुसारं परिवर्तनं कुरुत- |
यथा- अहं क्रीडामि। – (बहुवचने) – वयं क्रीडामः। (क) अहं नृत्यामि। – (बहुवचने) – वयं नृत्यामः (ख) त्वं पठसि। – (बहुवचने) – यूयम् पठथ (ग) युवां गच्छथः। – (एकवचने) – त्वं गच्छसि (घ) अस्माकं पुस्तकानि। – (एकवचने) – मम पुस्तकम् (ङ) तव गृहम्। – (द्विवचने) – युवयोः गृहे |
Page No 55: (ग)कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत- |
(क) अहम् पठामि। (वयम्/अहम्) (ख) युवाम् गच्छथः। (युवाम्/यूयम्) (ग) एतत् मम पुस्तकम्। (माम्/मम) (घ) युष्मान् क्रीडनकानि। (युष्मान्/युष्माकम्) (ङ) आवाम् छात्रे स्वः। (वयम्/आवाम्) |
Page No 55:-अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत-- |
(क) यूयम् शिक्षिकां नंस्यथ। (ख) वयम् चित्राणि रचयामः। (ग) युवाम् कथां कथयिष्यथः। (घ) अहम् दूरदर्शनं पश्यामि। (ङ) त्वम् लेखं लेखिष्यसि। (च) आवाम् पुस्तकं पठिष्यावः। |
मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत- |
(क) एतत् मम गृहम् । (ख) आवयोः. मैत्री दृढा । (ग) एषः तव विद्यालयः। (घ) एषा युवयोः अध्यापिका । (ङ) भारतम् अस्माकम् देशः । (च) एतानि युष्माकम् पुस्तकानि । |
Page No 56:- Question-6- वाक्यानि रचयत- |
एकवचनम् द्विवचनम् बहुवचनम् (क) त्वं लेखं लेखिष्यसि। युवां लेखे लेखिष्यथः। यूयं लेखनि लेखिष्यथ। (ख) अहं वस्त्रं धारिष्यामि। आवाम् वस्त्रे धारयिष्यावः। वयं वस्त्राणि धारयिष्यामः। (ग) अहं पुस्तकं पठिष्यामि। आवाम् पुस्तके पठिष्यावः। व्यं पुस्तकानि पठिष्यामः। (घ) सा फलं खादिष्यसि। ते फले खादिष्यथः। यूयं फलानि खादिष्यथा। (ङ) मम गृहं सुन्दरम्। आवयोः गृहं सुन्दरम्। अस्मांक गृहं सुन्दरम्। (च) त्वम् गमिष्यसि। युवां गमिष्यथः। यूयं गमिष्यथ। |
Page No 57:- Question-7- एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-- |
सः ते ताः सा त्वम् यूयम् एताः एषा तव युष्माकम् अस्माकम् मम तानि तत् |