+91 8962830525    info@raginee.co.in

Home School About Subject Category

Chapter - 1 - सुभाषितानि

S.No.QUESTIONS
ANSWERS
पृथिव्यां त्राीणि रत्नानि जलमन्न्ं सुभाषितम् ।
मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ।। 1 ।।
भावार्थ- पृथ्वी पर जल, अन्न, और सुन्दर वचन तीन ही रत्न हैं पर मूर्ख पत्थर के टुकड़ों को रत्न मानते हैं ।
सत्येन धार्यते पृथ्वी सत्येन तपते रविः ।
सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम् ।। 2 ।।
भावार्थ- पृथ्वी सत्य के द्वारा धारण की जाती है, सूर्य सत्य के द्वारा तपता है, और वायु भी सत्य के द्वारा बहती है।सारा संसार सत्य पर ही स्थित है ।
दाने तपसि शौर्ये च विज्ञाने विनये नये ।
विस्मयो न हि कत्र्तव्यो बहुरत्ना वसुन्धरा ।। 3 ।।
भावार्थ- दान में, तप में, बल में, विशेष ज्ञान में, नम्रता में और नीति में आश्चर्य नहीं करना चाहिऐ। निश्चय ही पृथ्वी अनेक रत्नों वाली है ।
सद्धिरेव सहासीत सद्धिः कुर्वीत संगतिम् ।
सद्धिर्विवादं मैत्रीं च नासद्धिः किंचिदाचरेत् ।। 4 ।।
भावार्थ- सज्जनों के ही साथ बैठना चाहिऐ, सज्जनों से ही संगति करनी चाहिऐ, सज्जनों के साथ वाद-विवाद और मित्रता करनी चाहिऐ। दुष्ट लोगों के साथ कुछ भी नहीं करना चाहिऐ।
धनधान्यप्रयोगेषु विद्यायाः संग्रहेषु च ।
आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ।। 5 ।।
भावार्थ- धन और धान्य के प्रयोग में, विद्या के संग्रह में, भोजन में और व्यवहार में संकोच त्यागने वाला सुखी होता है।
क्षमावशीकृतिर्लोके क्षमया ¯किं न साध्यते ।
शान्तिखड्गः करे यस्य ¯किं करिष्यति दुर्जनः ।। 6 ।।
भावार्थ- संसार में क्षमा वशीकरण है, क्षमा के द्वारा क्या सिद्ध नहीं होता ? जिसके पास शांति रूपी तलवार है, दुष्ट उसका क्या कर सकता है।
Page-5-Q.1:सर्वान् श्लोकान् सस्वरं गायत।
विद्यार्थी स्वयं गाएँ।
Page-5-Q.2:यथायोग्यं श्लोकांशान् मेलयत-
धनधान्यप्रयोगेषु----->विद्यायाः संग्रहेषु च।
विस्मयो न हि कर्त्तव्यः----->बहुरत्ना वसुन्धरा।
सत्येन धार्यते पृथ्वी----->सत्येन तपते रविः।
सद्भिर्विवादं मैत्रीं च----->नासद्भिः किञ्चिदाचरेत्।
आहारे व्यवहारे च----->त्यक्तलज्जः सुखी भवेत्।
Page-5-Q.3:एकपदेन उत्तरत-

(क) पृथिव्यां कति रत्नानि?
(क) त्रीणि ।

(ख) मूढैः कुत्र रत्नसंज्ञा विधीयते?
(ख) पाषाणखण्डेषु ।

(ग) पृथिवी केन धार्यते?
(ग) सत्यैन ।

(घ) कैः सङ्गितं कुर्वीत?
(घ) सद्रि:।

(ङ) लोके वशीकृतिः का?
(ड) क्षमा ।
Page-6-Q.4:रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) सत्येन वाति वायुः।
(क) केन वाति वायु:?

(ख) सद्भिः एव सहासीत।
(ख) काभि: एव सहासीत?

(ग) वसुन्धरा बहुरत्ना भवति।
(ग) का बहुरत्ना भवति?

(घ) विद्यायाः संग्रहेषु त्यक्तलज्जः सुखी भवेत्।
(घ) कस्या: संग्रहेषु त्यक्तलज्ज: सुखी भवेत्?

(ङ) सद्भिः मैत्रीं कुर्वीत।
(ङ) काभिः मैत्रीं कुर्वीत?
Page-6-Q.5:प्रश्नानामुत्तराणि लिखत-

(क) कुत्रः विस्मयः न कर्त्तव्यः?
(क) बहुरत्ना वसुन्धरा इति विस्मय: न कर्त्तव्य:।

(ख) पृथिव्यां त्रीणि रत्नानि कानि?
(ख) पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् सन्ति।

(ग) त्यक्तलज्जः कुत्र सुखी भवेत्?
(ग) त्यक्तलज्ज: आहारे व्यवहारे च सुखी भवेत्।
Page-6-Q.6:मञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत-
रत्नानि    वसुन्धरा    सत्येन    सुखी    अन्नम्    वह्निः    रविः    पृथ्वी    सङ्गतिम्   
पुँल्लिङ्गम्->सत्येन    रवि    अन्नम्
स्त्रीलिङ्गम्->वसुन्धरा    पृथ्वी     वहिनः
नपुंसकलिङ्गम्->रत्नानि    सुखी    सङ्गतिम्
Page-6-Q.7:अधोलिखितपदेषु धातव: के सन्ति?

a-करोति
a- कृ

b-पश्य
b-दृश्

c-भवेत्
c-भू

d-तिष्ठति
d-स्था