S.No.QUESTIONS |
ANSWERS |
उदिते सूर्ये धरणी विहसति । पक्षी कूजति कमलं विकसति ।।1।। |
भावार्थ- सूर्य के निकलने पर पूरी पृथ्वी प्रकाषित हो जाती है। पक्षी चहचहाते हैं. कमल खिलते हैं। । |
नदति मन्दिरे उच्चैर्ढक्का । सरितः सलिले सेलति नौका ।।2।। |
भावार्थ- मन्दिर में जोर से नगाड़ा बजता है। नदी के जल में नौका तैरती है। |
पुष्पे पुष्पे नानारंगः । तेषु डयन्ते चित्रपतंगः ।।3।। |
भावार्थ- प्रत्येक पुष्प् भिन्न भिन्न रंगों के हैं तथा उन पर तितलियाॅ मडराती हैं। |
वृक्षे वृक्षे नूतनपत्रम् । विविधैर्वर्णैर्विभाति चित्रम् ।।4।। |
भावार्थ- प्रत्येक पेड़ पर नये पत्ते हैं। विभिन्न रंगों से दृष्य सुशोभित होता है। |
धेनुः प्रातर्यच्छति दुग्धम् । शुद्धं स्वच्छं मधुरं स्निग्धम् ।।5।। |
भावार्थ- सबेरे गाय शुद्ध मीठा और प्यारा दूध देती है। |
गहने विपिने व्याघ्रो गर्जति । उच्चैस्तत्र च सिंहः नर्दति ।।6।। |
भावार्थ- घने जंगल में बाघ गरजता है वहाॅ सिंह जोर से दहाड़ता है। |
हरिणोअयं खादति नवघासम् । सर्वत्र च पश्यति सविलासम् ।।7।। |
भावार्थ- हिरण नई घास खाती है और चारों ओर विलासपूर्वक दखती है। |
उष्ट्रः तुंगः मन्दं गच्छति । पृष्ठे प्रचुरं भारं निवहति ।।8।। |
भावार्थ- उॅचा ऊट धीरे धीरे चलता है वह पीठ पर बड़ी मात्रा में वनज ढोता है। |
घोटकराजः क्षिप्रं धावति । धावनसमये किमपि न खादति ।।9।। |
भावार्थ- घोड़ा तेज दौड़ता है वह दौड़ते समय कुछ भी नहीं खाता है। |
पश्यत भल्लुकमिमं करालम् । नृत्यति थथथै कुरु करतालम् ।।10।। |
भावार्थ- इस भयानक भालू को देखो थ थ थै नाचता है तालियाॅ वजाओ। |
Page-5-Q.1:सर्वान् श्लोकान् सस्वरं गायत। |
विद्यार्थी स्वयं गाएँ। |
Page-5-Q.2:यथायोग्यं श्लोकांशान् मेलयत- |
धनधान्यप्रयोगेषु----->विद्यायाः संग्रहेषु च। विस्मयो न हि कर्त्तव्यः----->बहुरत्ना वसुन्धरा। सत्येन धार्यते पृथ्वी----->सत्येन तपते रविः। सद्भिर्विवादं मैत्रीं च----->नासद्भिः किञ्चिदाचरेत्। आहारे व्यवहारे च----->त्यक्तलज्जः सुखी भवेत्। |
Page-5-Q.3:एकपदेन उत्तरत- |
(क) पृथिव्यां कति रत्नानि? (क) त्रीणि । (ख) मूढैः कुत्र रत्नसंज्ञा विधीयते? (ख) पाषाणखण्डेषु । (ग) पृथिवी केन धार्यते? (ग) सत्यैन । (घ) कैः सङ्गितं कुर्वीत? (घ) सद्रि:। (ङ) लोके वशीकृतिः का? (ड) क्षमा । |
Page-6-Q.4:रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत- |
(क) सत्येन वाति वायुः। (क) केन वाति वायु:? (ख) सद्भिः एव सहासीत। (ख) काभि: एव सहासीत? (ग) वसुन्धरा बहुरत्ना भवति। (ग) का बहुरत्ना भवति? (घ) विद्यायाः संग्रहेषु त्यक्तलज्जः सुखी भवेत्। (घ) कस्या: संग्रहेषु त्यक्तलज्ज: सुखी भवेत्? (ङ) सद्भिः मैत्रीं कुर्वीत। (ङ) काभिः मैत्रीं कुर्वीत? |
Page-6-Q.5:प्रश्नानामुत्तराणि लिखत- |
(क) कुत्रः विस्मयः न कर्त्तव्यः? (क) बहुरत्ना वसुन्धरा इति विस्मय: न कर्त्तव्य:। (ख) पृथिव्यां त्रीणि रत्नानि कानि? (ख) पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् सन्ति। (ग) त्यक्तलज्जः कुत्र सुखी भवेत्? (ग) त्यक्तलज्ज: आहारे व्यवहारे च सुखी भवेत्। |
Page-6-Q.6:मञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत- रत्नानि वसुन्धरा सत्येन सुखी अन्नम् वह्निः रविः पृथ्वी सङ्गतिम् |
पुँल्लिङ्गम्->सत्येन रवि अन्नम् स्त्रीलिङ्गम्->वसुन्धरा पृथ्वी वहिनः नपुंसकलिङ्गम्->रत्नानि सुखी सङ्गतिम् |
Page-6-Q.7:अधोलिखितपदेषु धातव: के सन्ति? |
a-करोति a- कृ b-पश्य b-दृश् c-भवेत् c-भू d-तिष्ठति d-स्था |