S.No.QUESTIONS |
ANSWERS |
(विविध-वेशभूषाधारिणः चत्वारः बालकवयः मंचस्य उपरि उपविष्टाः सन्ति। अधः श्रोतारः हास्यकविताश्रवणाय उत्सुकाः सन्ति कोलाहलं कुर्वन्ति च) संचालकः - अलं कोलाहलेन। अद्य परं हर्षस्य अवसरः यत् अस्मिन् कविसम्मेलने काव्यहन्तारः कालयापकाश्च भारतस्य हास्यकविधुरन्धराः समागताः सन्ति। एहि, करतलध्वनिना वयम् एतेषां स्वागतं कुर्मः। गजाधरः - सर्वेभ्योअरसिकेभ्यो नमो नमः। प्रथमं तावद् अहम् आधुनिकं वैद्यम् उद्दिश्य स्वकीयं काव्यं श्रावयामि- वैद्यराज! नमस्तुभ्यं यमराजसहोदर । यमस्तु हरति प्राणान् वैद्यः प्राणान् धनानि च ।। (सर्वे उच्चैः हसन्ति) |
भावार्थ- अनेक प्रकार की वेशभूषा को धारण किए हुए चार बाल कवि मंच पर बैठे हुए हैं | नीचे श्रेता जन हास्य कविताएं सुनने के लिए
उत्सुक हैं और शोर कर रहे हैं | तभी संचालक बोलते हैं आप लोग शोर मत कीजिए आज बहुत ही खुशी का अवसर है कि इस कवि सम्मेलन में काव्य का नाश करने वाले तथा समय को बर्बाद करने वाले भारतवर्ष के श्रेष्ठ हास्य कवि आए हैं | ( यहां पर संचालक व्यंग किए हैं )| आइए हम तालियों के द्वारा इनका स्वागत करें | तभी एक बाल कवि जिसका नाम गजाधर है उठ कर आता है और बोलना शुरू करता है सभी नीरस जनों को नमस्कार | ( यहां पर आप देख सकते हैं फिर से व्यंग बोला जा रहा है ताकि लोग हुंसे ) ....पहले मैं आधुनिक वैद्य के विषय में अपनी कविता सुनाता हूं - है वैद्यराज ! है यमराज के सगे भाई तुझे मेरा नमस्कार है |यमराज तो केवल प्राणों का हरण करता है परंतु वैद्य प्राण और धन दोनों का हरण करता है| इस बात पर सभी जोर से हंसते हैं... |
कालान्तकः - अरे! वैद्यस्तु सर्वत्र परन्तु न ते मादृशाः कुशलाः जनसंख्यानिवारणे। ममापि काव्यम् इदं श्रृृण्वन्तु भवन्तः- चितां प्रज्ज्वलितां दृष्ट्वा वैद्यो विस्मयमागतः । नाहं गतो न मे भ्राता कस्येदं हस्तलाघवम् ।। (सर्वे पुनः हसन्ति) |
भावार्थ- फिर दूसरा कवि जिसका नाम कालांतक है वह उठ कर आता है और बोलता है - अरे वैद्य तो सभी स्थान पर हैं परंतु मेरे जैसे जनसंख्या को कम करने में कुशल नहीं हैं | (इस कवि ने यहां पर व्यंग किया है ) | आप मेरी भी कविता सुनिए - एक वैद्य जलती हुई चिता को देखकर आश्चर्य हो गया , वह सोचने लगा नाही मैं वहां पर गया और ना मेरा कोई भाई (यानी यमराज ) तो फिर यह किसके हाथों की कला है | इस बात पर फिर से सभी जोर से हंसते हैं.... |
तुन्दिलः - (तुन्दस्य उपरि हस्तम् आवर्तयन्) तुन्दिलोअहं भोः। ममापि इदं काव्यं श्रूयताम्, जीवने धर्यतां च- परान्नं प्राप्य दुर्बुद्धे! मा शरीरे दयां कुरु । परान्नं दुर्लभं लोके शरीराणि पुनः पुनः ।। (सर्वे पुनः अट्टहासं कुर्वन्ति) |
भावार्थ- फिर तीसरा कवि मोटू का रूप धारण किए हुए आता है ( जिसे तुन्दिल कहा गया है )।|और पेट पर हाथ फेरते हुए बोलता ह-:गी पेटू हूं । सुनिए सुनिए मेरी भी यह कविता सुनिए - और जीवन में अपनाइए । दूसरों के अन्न को प्राप्त करने मैं मत शर्मौड़ए क्योंकि वह बहुत ही कठिनाई से प्राप्त होता है । और शरीर तो बार-बार मिलते रहते हैं | ( यहां पर कवि कहना चाहते हैं कि पराए माल पर जहां तक हो सके हाथ फेर देना चाहिए | इस संसार मैं पराया माल या अन्न मुश्किल से प्राप्त होता है | मगर शरीर तो बार-बार मिलते रहते हैं | मतलब जन्म मरण के बाद बार-बार शरीर मिलती रहते हैं | इस बात पर सभी पुन: जोर से हंसते हैं | |
धुन्धः - अरे! भवन्तः जानन्ति एव यद् आधुनिकाः वैज्ञानिकाः प्लूटो-ग्रहं न स्वीेकुर्वन्ति। तेषां मते अष्ट एव ग्रहाः, किन्तु मन्मतेन दश ग्रहाः सन्ति। श्रोतारः - अयि! कविधुरन्धर! कस्तावत् दशमो ग्रहः? अस्माभिः कदापि न श्रुतम्। तस्य च कः प्रभावः? धुन्धः - सावधनमनसा श्रृण्वन्तु भवन्तः दशमग्रहस्य वैशिष्ट्यम्μ सदा वक्रः सदा क्रूरः सदा मानधनापहः । कन्याराशिस्थितो नित्यं जामाता दशमो ग्रहः ।। (काव्यपाठश्रवणेन उत्प्रेरितः एकः बालकोअपि आशुकवितां रचयति सहासं श्रावयति च) |
भावार्थ- --------------coming soon------------
,लेकिन तभी काव्यपाठ सुनने से प्रेरित होकर एक बालक भी आंसू कविता ( तुरंत रची गई कविता) को रचता है और हंसी के साथ सुनाता है | |
बालकः - श्रूयताम्, श्रूयतां भोः! ममापि काव्यम्- गजाधरं यमं नौमि तुन्दिलं चान्नलोलुपम् । दशमं च ग्रहं धुन्धं कालान्तकं तथैव च ।। (काव्यं श्रावयित्वा ‘हा हा हा’ इति कृत्वा हसति। अन्ये चाअपि हसन्ति। बहिः निष्क्रम्य सर्वे गृहं च गच्छन्ति।) |
भावार्थ- बालक बोलता है - सुनिए सुनिए आप मेरी भी कविता सुनिए | मैं गजाधर कवि, पेटू और खाने के लोभी ,यमराज को, वैद्य को और चार्वाक कवि को प्रणाम करता हूं | |
Page-22-Q.1: उच्चारणं कुरुत।
उपरि नीचैः कदापि कुत्र अधः बहिः अन्तः कदा उच्चैः अलम् पृन एकदा |
विद्यार्थी स्वयं गाएँ। |
Page-23-Q.2: मञ्जूषातः अव्ययपदानि चित्वा वाक्यानि पूरयत- अलम् अन्तः बहिः अधः उपरि |
(क) वृक्षस्य उपरि खगाः वसन्ति। (ख) अलम् विवादेन। (ग) वर्षाकाले गृहात् बहिः मा गच्छ। (घ) मञ्चस्य अधः श्रोतारः उपविष्टाः सन्ति। (ङ) छात्राः विद्यालयस्य अन्तः प्रविशन्ति। |
Page-23-Q.3: अशुद्धं पदं चिनुत- |
(क) गमन्ति, यच्छन्ति, पृच्छन्ति, धावन्ति। ………………………. (क) गमन्ति (ख) रामेण, गृहेण, सर्पेण, गजेण। ………………………. (ख) गजेण (ग) लतया, मातया, रमया, निशया। ………………………. (ग) मातया (घ) लते, रमे, माते, प्रिये। ………………………. (घ) माते (ङ) लिखति, गर्जति, फलति, सेवति। ………………………. (ङ) सेवति |
Page-23-Q.4: मञ्जूषातः समानार्थकपदानि चित्वा खत- |
प्राप्य ……………………….लब्ध्वा कुशलाः ……………………….दक्षाः हर्षस्य ……………………….प्रसन्नतायाः देहस्य ……………………….शरीरस्य वैद्यम् ………………………. चिकित्सकम् |
Page-24-Q.5: अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत- |
(क) मञ्चे कति बालकवयः उपविष्टाः सन्ति? (क) मञ्चे चत्वारः बालकवयः उपविष्टाः सन्ति। (ख) के कोलाहलं कुर्वन्ति? (ख) श्रोतारः कोलाहलं कुर्वन्ति। (ग) गजाधरः कम् उद्दिश्य काव्यं प्रस्तौति? (ग) गजाधरः आधुनिकं वैद्यम् उद्दिष्य काव्यं प्रस्तौति। (घ) तुन्दिलः कस्य उपरि हस्तम् आवर्त्तयति? (घ) तुन्दिलः तुन्दस्य उपरि हस्तम् आवर्त्तयति। (ङ) लोके पुनः पुनः कानि भवन्ति? (ङ) लोके पुनः पुनः शरीराणि भवन्ति। (च) किं कृत्वा घृतं पिबेत्? (च) श्रमं कृत्वा घृतं पिबेत्। |
Page-24-Q.6: मञ्जूषातः पदानि चित्वा कथायाः पूर्तिं कुरुत- |
पुरा एकस्य नृपस्य एकः प्रियः वानरः आसीत्। एकदा नृपः सुप्तः आसीत्। वानरः व्यजनेन तम् अवीजयत्। तदैव एका मक्षिका नृपस्य नासिकायाम् उपाविशत्। यद्यपि वानरः वारंवारम् व्यजनेन तां निवारयति स्म तथापि सा पुनः पुनः नृपस्य नासिकायामेव उपविशति स्म। अन्ते सः मक्षिकां हन्तुं खड्गेन प्रहारम् अकरोत्। मक्षिका तु उड्डीय दूरम् गता, किन्तु खड्गप्रहारेण नृपस्य नासिका छिन्ना अभवत्। अत एवोच्यते- ” मूर्खजनैः सह मित्रता नोचिता।”
|
Page-25-Q.7: विलोमपदानि योजयत- |
अधः--------------उपरि अन्तः------------बहिः दुबईद्धे!-----------सुबुद्धे! उच्चैः------------नीचै दुर्लभम्----------सुलभम् |