+91 8962830525    info@raginee.co.in

Home School About Subject Category

Chapter - 5 - पण्डिता रमाबाई

रमाबाई संस्कृतवैदुष्येण ‘पण्डिता’ ‘सरस्वती’ इति उपाधिभ्यां विभूषिता। सा 1858 तमे ख्रिष्टाब्दे जन्म अलभत। तस्याः पिता अनन्तशास्त्री डोंगरे माता च लक्ष्मी बाई आस्ताम्। तस्मिन् काले स्त्राीशिक्षायाः स्थितिः चिन्तनीया आसीत्। स्त्रीणां कृते संस्कृतशिक्षणं प्रायः प्रचलितं नासीत्। किन्तु पण्डितः अनन्तशास्त्री डोंगरे रूढिबद्धां धारणां परित्यज्य स्वपत्नीं संस्कृतमध्यापयत्। एतदर्थं रमायाः पिता समाजस्य प्रतारणाम् अपि असहत। अनन्तरं रमा अपि स्वमातुः संस्कृतशिक्षां प्राप्तवती।
सरलार्थ - स्त्री शिक्षा में अग्रणी पण्डिता रमाबाई ने सन्‌ 858 ईस्वी में जन्म लिया। उनके पिता अनन्त श्ावास्त्री और माता लक्ष्मीबाई थी|। उस समय स्त्री शिक्षा की दा चिन्तनीय थी। स्त्रियों के लिए संस्कृत शिक्षा प्रायः प्रचलित नहीं थी। परन्तु डोंगटे ने रूढिवादी परम्पटा को व्यागकर अपनी पत्नी को संस्कृत पढ़ाई। इसके लिए उन्होनें समाज की ताड़णा भी सहन की | इस्रके पहचात्‌ रमा ने भी अपनी माता सै संस्कृत शिक्षा प्राप्त की।
कालक्रमेण रमायाः पिता विपन्नः संजातः। तस्याः पितरौ ज्येष्ठा भगिनी च दुर्भिक्षपीडिताः दिवंगताः। तदनन्तरं रमा स्व-ज्येष्ठभ्रात्रा सह पद्भ्यां समग्रे भारते भ्रमणं कुर्वती कोलकातां प्राप्ता। तत्र सा ब्रह्मसमाजेन प्रभाविता वेदाध्ययनम् अकरोत्। पश्चात् सा बालिकानां स्त्रीणां च कृते संस्कृतस्य वेदशास्त्रादिकस्य च शिक्षायै आन्दोलनं प्रारब्धवती। 1880 तमे ख्रिष्टाब्दे सा विपिनबिहारीदासेन सह न्यायालये विवाहम् अकरोत्। साद्र्धैकवर्षानन्तरं तस्याः पतिः दिवंगतः।
सरलार्थ - समय बीतने के स्राथ रमा के पित्रा निर्धन ही गए। उनके माता-पिता और बड़ी बहन अकाल से पीड़ित होकर मृत्यु को प्राप्त हो गए। उसके पह्चात्‌ रमा ने अपने बड़े भाई के साथ संपूर्ण भारत का पैदल भ्रमण किया। भ्रमण करते हुए वह कोलकाता पहुँची। संस्कृत में विदुषी होने के कारण वह वहाँ 'पण्डिता! और “सरस्वती? की उपाधियों से विश्वूषित हुई। वहाँ ही उन्होनें ब्रह्मसमाज से प्रभावित होकर वेदों का अध्ययन किया। इसके पहचात्‌ उन्होनें स्त्रियों के लिए वेदों और शास्त्रीं की शिक्षा के लिए आन्दीलन प्रारम्भ किया | सन्‌ 1880 ईस्वी में उन्होनें विपिन बिहारी दास के साथ बाकीपुर न्यायालय मैं विवाह किया। डेढ (.5) वर्ष बाद ही उनके पति की मृत्यु ही गई।
तदनन्तरं सा पुत्रया मनोरमया सह महाराष्ट्रं प्रत्यागच्छत्। नारीणां समुचितसम्मानाय शिक्षायै च सा स्वकीयं जीवनम् अर्पितवती। सर्वकारेण संघटिते उच्चशिक्षा-आयोगे रमाबाई नारीशिक्षाविषये स्वमतं प्रस्तुतवती। सा उच्चशिक्षार्थम् इंग्लैण्डदेशं गतवती। तत्र ईसाईधर्मस्य स्त्रीविषयकैः उत्तमविचारैः प्रभाविता जाता।
सरलार्थ - तत्पह्चात्‌ वह पुत्री मनौरमा के साथ जन्मभमि महाराष्ट्र वापिस आ गई। नारी के सम्मान और शिक्षा के लिए उन्होनें अपना जीवन अर्पित कर दिया | हण्टर शिक्षा आयोग के सामने उन्होनें नारी शिक्षा के विषय में अपना मत प्रस्तुत किया। वह उच्च शिक्षा के लिए इंग्लैण्ड गई। वहाँ ईसाई धर्म के स्त्री के विषय में उत्तम विचादों से प्रभावित हुई।
इंग्लैण्डदेशात् रमाबाई अमरीकादेशम् अगच्छत्। तत्र सा भारतस्य विधवास्त्रीणां सहायतार्थम् अर्थसंचयम् अकरोत्। भारतं प्रत्यागत्य मुम्बईनगरे सा ‘शारदा-सदनम्’ अस्थापयत्। परम् इदं सदनं पुणेनगरे स्थानान्तरितं जातम्। अस्मिन् आश्रमे निस्सहायाः स्त्रियः निवसन्ति स्म। तत्र स्त्रियः मुद्रण-टंकण-काष्ठकलादीनांच प्रशिक्षणमपि लभन्ते स्म। तदनन्तरं पुणेनगरस्य समीपे केडगाँव-नाम्नि स्थाने ‘मुक्तिमिशन’ नाम संस्थानं तया स्थापितम्। अत्र अधुना अपि निराश्रिताः स्त्रियः ससम्मानं जीवनं यापयन्ति।
सरलार्थ - इंव्लैण्ड से रमाबाई अमैरिका गई। वहाँ भारत की विधवा स्त्रियों के लिए धन इकट्ठा किया। भारत आकर मुम्बई नगर में उन्होनें ्वारदा-सदन” स्थापित किया। इस आश्रम मैं निस्सहाय स्त्रियाँ रहती थी। वहाँ स्त्रियाँ छपाई, टाइपिंग और लकड़ी की कलाकारी आदि का प्रदिक्षण भी प्राप्त करती थी। परन्तु यह सदन पुणे नगर में स्थानान्तरित हो गया। तब पुणे नगर के समीप कैडगाँव नामक स्थान पर उनके द्वारा “मुक्तिमिहान! नामक संस्थान स्थापित किया गया। यहाँ अब भी बेसहाटा स्त्रियाँ सम्मानपूर्वक जीवन यापन करती हैं।
1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निध्नम् अभवत्। किन्तु स्त्रीशिक्षायां समाजसेवायांच तस्याः कार्यम् अविस्मरणीयम् अस्ति। समाजसेवायाः अतिरिक्तं लेखनक्षेत्रो अपि तस्याः महत्त्वपूर्णम् अवदानम् अस्ति। ‘स्त्राीधर्मनीति’ ‘हाई कास्ट हिन्दू विमेन’ इति तस्याः प्रसिद्धं रचनाद्वयं वर्तते।
सरलार्थ - सन्‌ 1922 ईस्वी में महोदया रमाबाई का निधन हो गया। वह देश-विदेश की अनेक भाषाओं मैं निपुण थी। समाज सैवा के अतिरिक्त लेखन के क्षैत्र में भी उनका महत्वपूर्ण योगदान है। 'स्त्रीधर्मनीति! और “हाई कास्ट हिन्दू विमेन' ये उनकी दो प्रस्रिद्ग रचनाएँ हैं।
Page-28-Q.1: एकपदेन उत्तरत-
(क) ‘पण्डिता’ ‘सरस्वती’ इति उपाधिभ्यां का विभूषिता?
(क) ‘पण्डिता’ ‘सरस्वती’ इति उपाधिभ्यां पंडिता रमाबाई विभूषिता।

(ख) रमा कुतः संस्कृतशिक्षां प्राप्तवती?
(ख) रमा स्वमातुः संस्कृतशिक्षां प्राप्तवती।

(ग) रमाबाई केन सह विवाहम् अकरोत्?
(ग) रमाबाई विपिनबिहारीदासेन सह विवाहम् अकरोत्।

(घ) कासां शिक्षायै रमाबाई स्वकीयं जीवनम्
(घ) नारीणां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती।

(ङ) रमाबाई उच्चशिक्षार्थं कुत्र आगच्छत्?
(ङ) रमाबाई उच्चशिक्षार्थं इंग्लैण्डदेशं आगच्छत्।
Page-29-Q.2: रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) रमायाः पिता समाजस्य प्रतारणाम् असहत।
(क) कस्या: पिता समाजस्य प्रतारणाम्‌ असहत?

(ख) पत्युः मरणानन्तरं रमाबाई महाराष्ट्रं प्रत्यागच्छत्।
(ख) कस्य मरणानन्तरं रमाबाई महाराष्ट्रं प्रत्यागच्छत्‌?

(ग) रमाबाई मुम्बईनगरे ‘शारदा-सदनम्’ अस्थापयत्।
(ग) रमाबाई कुत्र ‘शारदा-सदनम्‌’ अस्थापयत्‌?

(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।
(घ) 1922 तमे ख्रिष्टाब्दे कस्या: निधनम्‌ अभवत्‌?

(ङ) स्त्रियः शिक्षां लभन्ते स्म।
(ङ) कस्मै शिक्षां लभन्ते स्म?
Page-29-Q.3: प्रश्नानामुत्तराणि लिखत-
(क) रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती?
(क) रमाबाई स्त्रीणां कृते वेदादीनां शास्त्राणां शिक्षायै आन्दोलनं प्रारब्धवती।

(ख) निःसहायाः स्त्रियः आश्रमे किं किं लभन्ते स्म?
(ख) निःसहायाः स्त्रियः आश्रमे मुद्रण-टंकण-काष्ठकलादीनाञ्च लभन्ते स्म।

(ग) कस्मिन् विषये रमाबाई-महोदयायाः योगदानम् अस्ति?
(ग) समाजसेवायाः अतिरिक्तं लेखनक्षेत्रे अपि रमाबाई-महोदयायाः योगदानम् अस्ति।

(घ) केन रचनाद्वयेन रमाबाई प्रशंसिता वर्तते?
(घ) ‘स्त्रीधर्मनीति’, ‘हाई कास्ट हिन्दू विमेन’ इति रचनाद्वयेन रमाबाई प्रशंसिता वर्तते।
Page-29-Q.4: अधोलिखितानां पदानां निर्देशानुसारं पदपरिचय लिखत-
पदानिमूलशब्द: लिड्गम्विभक्ति: वचनम्
वेदानामवेद पुल्लिडगम्षष्ठीबहुवचनम्
पितापितृ पुल्लिडगम्प्रथमाएकवचनम्
शिक्षायै शिक्षा स्त्रीिड्गम्चतुर्थीएकवचनम्
कन्या:कन्या स्त्रीिड्गम् प्रथमा बहवचनम्
नारीणामनारी स्त्रीिड्गम्षष्ठीबहुवचनम
मनोरमयामनोरमा स्त्रीिड्गम्तृतीयाएकवचनम्
Page-29-Q.5: अधोलिखितानां धातूनां लकारं पुरुषं वचनञ्च लिखत-
पदानिधातुः लकार:पुरुषः वचनम्
आसीत अस् लङ् प्रथमपुरुषः एकवचनम्
कु्वन्ति क्: लट् प्रथमपुरुषः बहवचनम्
आगच्छत् गम लङ् प्रथमपुरुषः एकवचनम्
निवसन्ति वस लट् प्रथमपुरुषः बहवचनम्
गमिष्यति गम लट् प्रथमपुरुषः एकवचनम्
अकरोत क्: लङ् प्रथमपुरुषः ाएकवचनम्
Page-30-Q.6: अधोलिखितानि वाक्यानि घटनाक्रमानुसारं लिखत-
(क) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।
(ख) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।
(ग) सा उच्चाशिक्षार्थम् इंग्लैण्डदेशं गतवती।
(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।
(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।
(च) सा स्वमातुः संस्कृतशिक्षां प्राप्तवती।
(क) 1858 तमे ख्रिष्टाब्दे रमाबाई जन्म अलभत।
(ख) सा स्वमातुः संस्कृतशिक्षां प्राप्तवती।
(ग) रमाबाई-महोदयायाः विपिनबिहारीदासेन सह विवाहः अभवत्।
(घ) सा उच्चाशिक्षार्थम् इंग्लैण्डदेशं गतवती।
(ङ) सा मुम्बईनगरे शारदा-सदनम् अस्थापयत्।
(च) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।