केचन बालकाः काश्चन बालिकाश्च स्वतन्त्राता-दिवसस्य ध्वजारोहणसमारोहे सोत्साहं
गच्छन्तः परस्परं संलपन्ति।
देवेशः - अद्य स्वतन्त्राता-दिवसः। अस्माकं विद्यालयस्य प्राचार्यः ध्वजारोहणं करिष्यति। छात्राश्च सांस्कृतिककार्यक्रमान् प्रस्तोष्यन्ति। अन्ते च मोदकानि मिलिष्यन्ति।
डेविडः - शुचे! जानासि त्वम्? अस्माकं ध्वजस्य ¯किं नाम?
शुचिः - अरे! कः एतादृशः भारतीयः यः अस्य ध्वजस्य विषये न जानाति? अस्माकं देशस्य ध्वजः त्रिवर्णः इति।
सलीमः - रुचे! अस्य नाम त्रिवर्णः कथम्?
रुचिः - अस्मिन् ध्वजे त्रयः वर्णाः सन्ति, अतः त्रिवर्णः। किं त्वम् एतेषां वर्णानां नामानि जानासि?
|
|||||||||||||||||||||||||||||||||||
सरलार्थ - (कुछ बालक और कुछ बालिकाएँ स्वतंत्रता दिवस के ध्वजारीहण समारोह में जाते हुए आपस में वार्तालाप करते हैं|) देवेश - आज स्वतंत्रता दिवस है। हमारे विद्यालय के प्रधानाध्यापक ध्वजारीहण करेंगे और छात्र सांस्कृतिक कार्यक्रम प्रस्तुत करेंगे। और अन्त में लड्डू मिलेंगे। डेविड - छुचि! क्या् तुम जानती हो, हमारा झंडा कैसा है? छुचि - हमारे देश का झंडा तीन रंग का (तिरंगा) है। सलीम - रूचि! यह तिरंगा कैसा है? रूचि - इस झंडे में तीन रंग है, इसलिए तिरंगा है। क्याै तुम इन रंगों के नाम जानते हो? | |||||||||||||||||||||||||||||||||||
सलीम: - अरे! केशरवर्ण:, श्वेत:, हरित: च एते त्रय: वर्णा:।
देवेशः - अस्माकं ध्वजे एते त्रयः वर्णा: कि सूचयन्ति?
सलीम: - शृणु, केशरवर्ण: शौर्यस्य, श्वेत: सत्यस्य, हरितश्च समृद्धे: सूचकाः
सन्ति।
शुचि: - किम एतेषां वर्णानाम् अन्यदषि महत्त्वम्?
डेविड: - आमू! कथं न? ध्वजस्य उपरि स्थित: केशरवर्ण: त्यागस्य उत्साहस्य
च सूचक:। मध्ये स्थित: श्वेतवर्ण: सात्तिविकताया: शुचिताया: च द्योतक:।
अध: स्थित: हरितवर्ण: वसुन्धराया: सुषमाया: उर्वस्तायाश्व द्योतक:।
तेजिन्दर: - शुचे! ध्वजस्य मध्ये एक नीलवर्ण चक्र वर्तते?
शुचि: - आम आम्। इदम् अशोकचक्रं कथ्यते। एततू प्रगतेः न्यायस्य च प्रवर्तकम्।
सारनाथे अशोकस्तम्भ: अस्ति। तस्मात् एवं एतत् गृहीतम्।
प्रणव: - अस्मिन् चक्रे चतुर्विशति:ः अरा: सन्ति।
मेरी. - भारतस्य संविधानसभायां 22 जुलाई 947 तमे वर्ष समग्रतया अस्य
ध्वजस्य स्वीकरणं जातम्?
|
|||||||||||||||||||||||||||||||||||
सरलार्थ - सलीम - अरे! केसरिया रंग, सफेद और हटा, ये तीन रंग है। देवेश् - हमारे झंडे में ये तीनों रंग क्या सूचित करते हैं? सलीम - सुनी, कैसरिया रंग शौर्य का, सफेद रंग सत्य का और हरा रंग समृद्नि का सूचक है| छुचि - क्याह, इन रंगों का अन्य महत्व भी है? डेविड - हाँ, क्यों नहीं? झंडे के ऊपर स्थित केसरिया रंग व्याग और उत्साह का सूचक है| बीच में स्थित सफेद रंग सात्विकता और सत्यता का प्रतीक है | नीचे स्थित हरा रंग पृथ्वी की सुन्दरता और उर्वरता का प्रत्नीक है। तैजिन्दर - छझुचि! झंडे के बीच में एक नीले रंग का चक्र है? झुचि - हाँ हाँ! इसे अद्योक चक्र कहते हैं | यह प्रगति और न्याय का प्रतीक है | सारनाथ में अद्यौक स्तम्भ है| उसी से ही यह लिया गया है। प्रणव - इस चक्र में चौबीस (24) त्ीलियाँ हैं। मैरी - भारत की संविधान सभा में सन् 22 जुलाई 947 को पूर्ण रूप से इस झंडे को स्वीकार किया गया। | |||||||||||||||||||||||||||||||||||
तेजिन्दर: - अस्माकं त्रिवर्ण: ध्वज: स्वाधीनतया: राष्ट्रगौरवस्य च प्रतीक:। अत
एव स्वतन्त्रतादिवसे गणतन्त्रदिवसे च अस्य ध्वजस्य उत्तोलनं समारोहपूर्वकं
भवति।
जयतु त्रिवर्ण: ध्वज:, जयतु भारतम्।
|
|||||||||||||||||||||||||||||||||||
सरलार्थ - तेजिन्दर - हमारा तिरंगा झंडा स्वाधीनता और राष्ट्रगौरव का प्रतीक है। इसलिए ही स्वतंत्रता दिवस और गणतंत्र दिवस पर इस झंडे को ऊपर उठाना समाडीह॒पूर्वक होता है। तिरंगे झंडे की जय हो, भारत की जय हो। | |||||||||||||||||||||||||||||||||||
Page-46-Q.1: शुद्धकथनस्य समक्षम् ‘आम्’ अशुद्धकथनस्य समक्षं ‘न’ इति लिखत- | |||||||||||||||||||||||||||||||||||
(क) अस्माकं राष्ट्रस्य ध्वजे त्रय: वर्णा: सन्ति। आम् (ख) ध्वजे हरितवर्ण: शान्ते: प्रतीक: अस्ति। न (ग) ध्वजे केशरवर्ण: शक्त्या: सूचक: अस्ति। आम् (घ) स्वतन्त्रताया: आन्दोलने लक्षाधिका: जना: स्वप्राणान् अत्यजन। आम् (ड) अस्माकं ध्वज: अनेकत्वे एकत्वस्य सूचक:। आम् |
|||||||||||||||||||||||||||||||||||
Page-47-Q.2: अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत- |
|||||||||||||||||||||||||||||||||||
|
|||||||||||||||||||||||||||||||||||
Page-47-Q.3: एकपदेन उत्तरत- |
|||||||||||||||||||||||||||||||||||
(क) अस्माकं ध्वजे कति वर्णाः सन्ति? (क) अस्माकं ध्वजे त्रयः वर्णाः सन्ति। (ख) त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः? (ख) त्रिवर्णे ध्वजे शक्त्याः सूचकः केशर वर्णः। (ग) अशोकचक्रं कस्य द्योतकम् अस्ति? (ग) अशोकचक्रं प्रगतेः न्यायस्य च द्योतकम् अस्ति। (घ) त्रिवर्णः ध्वजः कस्य प्रतीकः? (घ) त्रिवर्णः ध्वजः स्वाधीनतयाः राष्ट्रगौरवस्य च प्रतीकः। |
|||||||||||||||||||||||||||||||||||
Page-47-Q.4: एकवाक्येन उत्तरत- |
|||||||||||||||||||||||||||||||||||
(क) अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति? (क) अस्माकं ध्वजस्य श्वेतवर्णः सात्विकतायाः शुचितायाः च सूचकः अस्ति। (ख) अशोकस्तम्भः कुत्र अस्ति? (ख) अशोकस्तम्भः सारनाथे अस्ति। (ग) त्रिवर्णध्वजस्य उत्तालनं कदा भवति? (ग) त्रिवर्णध्वजस्य उत्तालन स्वतंत्रतादिवसे गणतंत्रतादिवसे च भवति। (घ) अशोकचक्रे कति अराः सन्ति? (घ) अशोकचक्रे चतुर्विंशतिः अराः सन्ति। |
|||||||||||||||||||||||||||||||||||
Page-47-Q.5: अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- |
|||||||||||||||||||||||||||||||||||
(क) अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्। (क) अस्माकं कः विश्वविजयी भवेत्? (ख) स्वधर्मात् प्रमादं वयं च कुर्याम। (ख) स्वधर्मात् किम् वयं न कुर्याम? (ग) एतत् सर्वम् अस्माकं नेतृणां सद्बुद्धेः सत्फलम्। (ग) एतत् सर्वम् अस्माकं नेतृणां कैः सत्फलम्? (घ) शत्रूणां समक्षं विजयः सुनिश्चितः भवेत्। (घ) कस्य समक्षं विजयः सुनिश्चितः भवेत्? |
|||||||||||||||||||||||||||||||||||
Page-48-Q.6: उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत- | |||||||||||||||||||||||||||||||||||
|
|||||||||||||||||||||||||||||||||||
Page-48-Q.7: समुचितमेलनं कृत्वा लिखत- |
|||||||||||||||||||||||||||||||||||
क -------------- ख केशरवर्ण: -----शौर्यस्य त्यागस्य च सूचकः | हरितवर्णः----- सुषमायाः उर्वरतायाः च सूचकः । अशोकचक्रम्----- प्रगतेः न््यायस्य च प्रवर्तकम् | त्रिवर्ण: ध्वजः----- स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः । त्रिवर्णध्वजस्य स्वीकरणं------22 जुलाई 947 तमे वर्षे जातम् | |