+91 8962830525    info@raginee.co.in

Home School About Subject Category

Chapter - 9 - विमानायं रचयाम

S.No.QUESTIONS
ANSWERS
राघव! माधव! सीते! ललिते!
विमानयानं रचयाम ।
नीले गगने विपुले विमले
वायुविहारं करवाम ।।1।।
भावार्थ- हे राघव! हे माधव!हे सीते! हे ललिते! टाओ हम हवाई जहाज की रचना करें। विस्तृत निर्मल और नीले आकाष में वायुयात्रा करें।
उन्नतवृक्षं तुंगं भवनं
क्रान्त्वाकाशं खलु याम ।
कृत्वा हिमवन्तं सोपानं
चन्दिरलोवंफ प्रविशाम ।।2।।
भावार्थ- बड़े वृक्षों को उॅचे भवनों को पार करके आकाष में निष्चय ही चलें। हम हिमालय को सीढी बनाकर चन्द्रलोक में प्रवेष करें।
शुक्रश्चन्द्रः सूर्यो गुरुरिति
ग्रहान् हि सर्वान् गणयाम ।
विविधाः सुन्दरताराश्चित्वा
मौक्तिकहारं रचयाम ।।3।।
भावार्थ- शुक्र चन्द्र सूर्य गुरु सभी ग्रहों को गिनें। सुन्दर ताराओं को चुनकर मोतियों का हार रचें।
अम्बुदमालाम् अम्बरभूषाम्
आदायैव हि प्रतियाम ।
दुःखित-पीडित-कृषिकजनानां
गृहेषु हर्षं जनयाम ।।4।।
भावार्थ- मेघ माला को और आकाशष की शोभा को लेकर ही लौटें। दु:खी पीड़ित और किसानों के घरों में हर्ष उत्पन्न करें।
Page-51-Q.1:पाठे दत्तं गीतं सस्वरं गायत-
विद्यार्थी स्वयं गाएँ।
Page-51-Q.2:कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्ति योजयित्वा रिक्तस्थानानि पूरयत-
यथा- नभ: चन्द्रेण शोभते। (चन्द्र)
(क) सा विमलेन जलेन मुखं प्रक्षालयति। (विमल) (ख) राघव: विमानयानेन विहरति। (विमानयान) (ग) कण्ठ: मौक्तिकहारेण शोभते। (मौक्तिकहार) (घ) नभ: सूर्येण प्रकाशते। (सूर्य) (ड) पर्वतशिखरम्‌ अम्बुदमालया आकर्षक दृश्यते। (अम्बुदमाला)
Page-51-Q.3:भिन्नपवर्गस्य पद चिनुत भ
यथा सूर्य:, चन्द्र:, अम्बुद:, शुक्र:। अम्बुद:
(क) पत्राणि, पुष्पाणि, फलानि, मित्राणि।---> मित्राणि
(ख) जलत्रचर:, खेचर:, भूचर:, निशाचर :।---> निशाचर:
(ग) गाव: , सिंहा:, कच्छपा:, गजा:। --->कच्छपा:
(घ) मयूरा:, चटका:, शुका:, मण्डूका:।---> मण्डका:
(ड) पुस्तकालय: , श्यामपट्ट :, प्राचार्य:-, साँचिक:। --->सौचिक:
(च) लेखनी, पुस्तिका, अध्यापिका, अजा।---> अजा
Page-51-Q.4:प्रश्नानाम्‌ उत्तराणि लिखत-
(क) के वायुयानं रचयन्ति?
(क) राघव, माधव, सीता, ललिता च वायुयान॑ रचयनिति।

(ख) वायुयानं कीद॒शं वृक्ष कीदृशं भवन च क्रान्त्वा उपरि गच्छति?
(ख) वायुयानम उन््नवतवृक्षं तुड़गं भवनं च क्रान्त्वा उपरि गच्छति।

(ग) वयं कीदृ्श सोपानं रचयाम?
(ग) वयं हिमवनतं सोपानं रचयाम।

(घ) वयं कस्मिन लोके प्रविशाम?
(घ) वयं चन्द्रलोके प्रविशाम।

(ड) आकाशे का: चित्वा मौक्तिकहारं रचयाम?
(ड) आकाशे विविधा: सुन्दर ताराश्चित्वा मोक्तिकहारं रचयाम।

(च) केषां गृहेषु हर्ष जनयाम?
(च) दु:खित - पीडित - कृषिकजनानां गृहेषु हर्ष जनयाम।
Page-52-Q.5:विल्रोमपदानि योजयत-
पदविल्रोमपदानि
उन्नत: अवनत:
गगनेपृथिव्याम्
सुन्दर: असुन्दर:
चित्वाविकीर्य
दुःखी सुखी
हर्ष: शोक:
Page-52-Q.6:समुचितै: पदै: रिक्तस्थानानि पूरयत-
विभक्ति: एकवचनम् द्विवचनम्बहुवचनम्
प्रथमाभानु: भानूभानव:
द्वितीयागुरुम्गुरू गुरून्
तृतीयापशुनापशुभ्याम् पशुभि:
चतुर्थी साधवेसाधुभ्याम् साधुभ्य:
पञज्चमी वटो: वदुभ्याम॒ वदुभ्य:
षष्ठीविभो: विभ्वो:विभूनाम्
सपतमी शिशौ शिश्वो:शिशषु
सम्बोधनहे विष्णो! हे विष्णु! विष्णव: !
Page-52-Q.7:पर्याय-पदानि योजयत-
गगने ---आकाशे
विमले--- निर्मले
चन्द्र:--- निशाकर:
सूर्य:--- दिवाकर:
अम्बुद --- जलद: