+91 8962830525    info@raginee.co.in

Home School About Subject Category

Chapter 2 - विलस्य वाणी न कदापि मे श्रुता

S.No.-QUESTIONS
ANSWERS
1-कस्मिश्चित् वने खरनखरः नाम सिहः प्रतिवसति स्म। सः कदाचित् इतस्ततः परिभ्रमन् क्षुधार्तः न किन्चिदपि आहारं प्राप्तवान्। ततः सूर्यास्तसमये एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्-नूनम् एतस्यां गुहायां रात्रौ कोअपि जीवः आगच्छति। अतः अत्रैव निगूढो भूत्वा तिष्ठामि ̧ इति। ।
किसी वन में खरनखर नाम का शेर रहता था। एक दिन घूमते हुऐ भूख से पीड़ित उसे कुछ भी भोजन प्राप्त नहीं हुआ। दिन छिपने के समय एक बडी गुफा को देखकर उसने सोचा -निश्चित रूप से इस गुफा में रात में कोई प्राणी आता है। इसलिए यही छिपकर ठहरता हूँ ।
2-एतस्मिन् अन्तरे गुहायाः स्वामी दधिपुच्छः नामकः शृगालः समागच्छत्। स च यावत् पश्यति तावत् सिंहपदपद्वतिः गुहायां प्रविष्टा दृश्यते, न च बहिरागता। शृगालः अचिन्तयत्-अहो विनष्टोअस्मि। नूनम् अस्मिन् बिले सिंहः अस्तीति तर्कयामि। तत् किं करवाणि? ̧ एवं विचिन्त्य दूरस्थः रवं कर्तुमारब्धः-भो बिल! भो बिल! किं न स्मरसि, यन्मया त्वया सह समयः कृतोअस्ति यत् यदाहं बाह्यतः प्रत्यागमिष्यामि तदा त्वं माम् आकारयिष्यसि? यदि त्वं मां न आह्नयसि तर्हि अहं द्वितीयं बिलं यास्यामि इति। ।
इसी समय दधिपुच्छ नाम का गीदड़ जो गुफा का स्वामी था] आ गया। वह जहाँ तक देखता है वहाँ तक शेर के पैरों के निशान दिखाई पड़ते हैं जो गुफा की तरफ जाने के हैं पर आने के नहीं। गीदड़ ने सोचा अरे मै तो मर गया निश्चय ही इस गुफा में शेर है। मैं क्या करू। ऐसा सोचकर दूर खडे होकर आवाज करता है। अरे बिल! अरे बिल! क्या याद नही जो मैने तुम्हें सिखाया था कि जब मै वापस आउॅगा तुम मुझे बुलाओगी। यदि तुम मुझे नहीं बुलाओगी तो मै दूसरे बिल में चला जाउॅगा।
3-अथ एतच्छुत्वा सिंहः अचिन्तयत्-नूनमेषा गुहा स्वामिनः सदा समाह्नानं करोति। परन्तु मद्भयात् न किन्चित् वदति। ̧
अथवा साध्विदम् उच्यते-
भयसन्त्रास्तमनसां हस्तपादादिकाः क्रियाः।
प्रवर्तन्ते न वाणी च वेपथुश्चाधिको भवेत्।।
इसके बाद यह सुनकर शेर ने सोचा- निश्चय से ही यह गुफा अपने मालिक का सदा आह्वान करती है। परन्तु आज मेरे डर से कुछ नहीं बोल रही है। अथवा ठीक ही यह कहते हैं भय से डरे हुए मन वाले लोगों के हाथ और पैर से होने वाली क्रियाएँ ठीक तरह से नहीं होती हैं और वाणी भी ठीक काम नहीं करती कम्पन घबराहट भी अधिक होता है।
4-तदहम् अस्य आह्नानं करोमि। एवं सः बिले प्रविश्य मे भोज्यं भविष्यति। इत्थं विचार्य सिंहः सहसा शृगालस्य आह्नानमकरोत्। सिंहस्य उच्चगर्जन- प्रतिध्वनिना सा गुहा उच्चैः शृगालम् आह्नयत्। अनेन अन्येअपि पशवः भयभीताः अभवन्। शृगालोअपि ततः दूरं पलायमानः इममपठत्- ।
तब मैं इसको पुकारता हूँ। इस तरह वह बिल में प्रवेश करके मेरा शिकार बन जाएगा। इस प्रकार सोचकर शेर ने अचानक गीदड़ को पुकारा। शेर की गर्जना की प्रतिध्वनि से वह गुफा ज़ोर से गीदड़ को पुकारने लगी। इससे दूसरे पशु भी डर से व्याकुल हो गए। गीदड़ भी वहाँ से दूर भागते हुए इस श्लोक को पढ़ने लगा।
5-अनागतं यः कुरुते स शोभते
स शोच्यते यो न करोत्यनागतम्।
वनेअत्रा संस्थस्य समागता जरा
बिलस्य वाणी न कदापि मे श्रुता।। ।
जो आगे आने वाली संभावित आपदा का उपाय करता है वह संसार में शोभा पाता है और जो आने वाली संभावित विपत्ति के निराकरण का उपाय नहीं करता वह दुखी होता है। यहाँ वन में रहते मेरा बुढ़ापा आ गया परन्तु मैंने कभी भी बिल की वाणी नहीं सुनी गई।
Page No 9:-1: उच्चारणं कुरुत-
कसि्ंमश्चित् विचिन्त्य साध्विदम्
क्षुधार्तः एतच्छुवा भयसन्त्रस्तमनसाम्
सिंहपदपद्धति: समाह्वानम् प्रतिध्वनिः
स्वयं बोलने का प्रयास करे ।
Page No 9:-2:एकपदेन उत्तरं लिखत-
(क) सिंहस्य नाम किम्?
(क) खरनखर:।

(ख) गुहाया: स्वामी क: आसीत्?
(ख) दधिपुच्छ: शृगाल:।

(ग) सिंह: कस्मिन्‌ समये गुहाया: समीपे आगत:?
(ग) सूर्यास्तसमये।

(घ) हस्तपादादिका: क्रिया: केषां न प्रवर्तन्ते?
(घ) भयसन्त्रस्तमनसाम् ।

(ङ) गुहा केन प्रतिध्वनिता?
(ङ) सिंहस्य गर्जनेन ।
Page No 9:-3:पूर्णवाक्येन उत्तरत-
(क) खरनखरः कुत्र प्रतिवसति स्म?
(क) खरनखर: वने प्रतिवसति स्म ।

(ख) महतीं गुहां दृष्ट्वा सिहः किम् अचिन्तयत्?
(ख) महतीं गुहां दृष्ट्वा सिंह: अचिन्तयत - "नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीव: आगच्छति। अत: अत्रैव निगूढ़ो भूत्वा तिष्ठामि।"

(ग) शृगालः किम् अचिन्तयत्?
(ग) शृगाल: अचिन्तयत् - "अहो विनष्टोऽस्मि। नूनम् अस्मिन् बिले सिंह: अस्तीति तर्कयामि। तत् किं करवाणि?"

(घ) शृगालः कुत्र पलायितः?
(घ) शृगाल: गुहाया: दूरं पलायित:।

(ङ) गुहासमीपमागत्य शृगालः किं पश्यति?
(ङ) गहुासमीपमागत्य शृगालः पश्यति यि त्सहिं पदपद्धतिः गहुायािंप्रतिष्टा।

(च) कः शोभते?
(च) यः अनागििंकुरुिेस शोभि
Page No 10:-4:रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) क्षुधार्तः सिंहः कुत्रापि आहारं न प्राप्तवान्?
(क) कीदृशः सिंहः कुत्रापि आहारं न प्राप्तवान्?

(ख) दधिपुच्छः नाम शृगालः गुहायाः स्वामी आसीत्?
(ख) किं नाम शृगालः गुहायाः स्वामी आसीत्?

(ग) एषा गुहा स्वामिनः सदा आह्वानं करोति?
(ग) एषा गुहा कस्य सदा आह्वानं करोति?

(घ) भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः न प्रवर्तन्ते?
(घ) भयसन्त्रस्तमनसां कीदृशाः क्रियाः न प्रवर्तन्ते?

(ङ) आह्वानेन शृगालः बिले प्रविश्य सिंहस्य भोज्यं भविष्यति?
(ङ) आह्वानेन शृगालः कुत्र प्रविश्य सिंहस्य भोज्यं भविष्यति?
Page No 10:-5:घटनाक्रमानुसारं वाक्यानि लिखत-
(क) गुहाया: स्वामी दधिपुच्छ: नाम शृगाल: समागच्छत् ।
(क) परिभ्रमन्‌ सिंह: क्षुधार्तो जात:।

(ख) सिंह: एकां महतीं गुहाम्‌ अपश्यत् ।
(ख) सिंह: एकां महतीं गुहाम्‌ अपश्यत् ।

(ग) परिभ्रमन् सिंह: क्षुधार्तो जात: ।
(ग) गुहाया: स्वामी दधिपुच्छ: नाम शृगाल: समागच्छत् ।

(घ) दूरस्थ: शृगाल: रवं कर्त्तुमारब्ध: ।
(घ) गुहायां कोऽपि अस्ति इति शृगालस्य विचार:।

(ङ) सिंह: शृगालस्य आह्वानमकरोत् ।
(ङ) दूरस्थ: शृगाल: रवं कर्त्तुमारब्ध:।

(च) दूरं पलायमान: शृगाल: श्लोकमपठत् ।
(च) सिंह: शृगालस्य आह्वानमकरोत् ।

(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचार:।
(छ) दूरं पलायमान: शृगाल: श्लोकमपठत् ।

Page No 10:-6:यथानिर्देशमुत्तरत-
(क) ‘एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्’ अस्मिन् वाक्ये कति विशेषणपदानि, संख्यया सह पदानि अपि लिखत?
(क) ’एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्’ – अस्मिन् वाक्ये द्वे विशेषणपदे स्तः। तद्यथा – १. एकाम् इति प्रथमं विशेषणपदम्, २. महतीम् इति च द्वितीयं विशेषणपदम्।

(ख) तदहम् अस्य आह्वानं करोमि- अत्र ‘अहम्’ इति पदं कस्मै प्रयुक्तम्?
(ख) तदहम् अस्य आह्वानं करोमि – अत्र ’अहम्’ इति पदं सिंहाय प्रयुक्तम्।

(ग) ‘यदि त्वं मां न आह्वयसि’ अस्मिन् वाक्ये कर्तृपदं किम्?
(ग) ’यदि त्वं मां न आह्वयसि’ अस्मिन् वाक्ये ’त्वम्’ इति कर्तृपदम्।

(घ) ‘सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते’ अस्मिन् वाक्ये क्रियापदं किम्?
(घ) ’सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते’ – अस्मिन् वाक्ये ’दृश्यते’ इति क्रियापदम्।

(ङ) ‘वनेत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये अव्ययपदं किम्?
(ङ) ’वनेत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये अव्ययपदं भवति ’अत्र’ इति।

Page No 11:-: मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-
कश्चन    दूरे    नीचैः    यदा    तदा    यदि    तर्हि    परम्    च    सहसा
एकस्मिन्‌ वने कश्चन व्याध: जालं विस्तीर्य दूरे स्थित:। क्रमश: आकाशे सपरिवार: कपोतराज: चित्रग्रीव: निर्गत:। तदा कपोताः तण्डुलान् अपश्यन् । कपोतानां लोभो जात:। परं राजा तत्र सहमत: नासीत्‌। तस्य युक्ति: आसीत्‌ यदि निर्जने वने कोऽपि मनुष्यो नास्ति तर्हि कुतः तण्डुलानाम् सम्भवः? यदा राज्ञ: उपदेशमस्वीकृत्य ते नीचै: आगता, तदा जाले निपतिता:। अत: उक्तम्‌ ' सहसा विदधीत न क्रियाम्'।