+91 8962830525    info@raginee.in

Home School About Subject Category

Chapter 4 - सदैवपुरतो निधेहि चरणम्

S.No.-QUESTIONS
ANSWERS
1-चल चल पुरतो निधेहि चरणम्।
सदैव पुरतो निधेहि चरणम्।।
सरलार्थ- चलो-चलो आगे कदम रखो। हमेषा आगे कदम रखो।
2-गिरिशिखरे ननु निजनिकेतनम्।
विनैव यानं नगारोहणम्।।
बलं स्वकीयं भवति साधनम्।
सदैव पुरतो निधेहि चरणम्।।
सरलार्थ-निष्चित रूप से अपना घर षिखर की चोटी पर है । अत बिना सवारी के ही पर्वत पर चढना है। अपना बल ही साधन है। अत अपना कदम आगे बढाओ।
3-पथि पाषाणाः विषमाः प्रखराः।
हिंसाः पशवः परितो घोराः।।
सुदुष्करं खलु यद्यपि गमनम्।
सदैव पुरतो निध्ेहि चरणम्।।
सरलार्थ-मार्ग में उबड खाबड तथा नुकीले पत्थर हैं। चारों ओर भयंकर हिंसक पषु हैं। यद्यपि जाना निष्चय ही कठिन है। फिर भी सदा कदम आगे बढाओ।
4-जहीहि भीति भज-भज शक्तिम्।
विधेहि राष्टं तथाअनुरक्तिम्।।
कुरु कुरु सततं ध्येय-स्मरणम्।
सदैव पुरतो निधेहि चरणम्।।
सरलार्थ-डर का त्याग करो।षक्ति को जपो।राष्ट् से प्रेम करो।निरंतर अपने लक्ष्य को याद करो। सदा कदम आगे बढाओ।
Page No-22: 2:अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत–
(क) स्वकीयं साधनं किं भवति?
(क) बलम्।

(ख) पथि के विषमाः प्रखराः?
(ख) पाषाणा:।

(ग) सततं किं करणीयम्?
(ग) ध्येय स्मरणम्।

(घ) एतस्य गीतस्य रचयिता कः?
(घ) श्रीधर भास्कर वर्णेकर:।

(ङ) सः कीदृशः कविः मन्यते?
(ङ) राष्ट्रवादी।

Page No 22: 3:मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत–
(क) त्वं विद्यालयं चल
(ख) राष्ट्रे अनुरक्तिं विधेहि
(ग) मह्यं जलं देहि।
(घ) मूढ! जहीहि धनागमतृष्णाम्।
(ङ) भज गोविन्दम्।
(च) सततं ध्येयस्मरणं कुरु
Page No 23: 4:(अ) उचितकथनानां समक्षम् ‘आम्’, अनुचितकथनानां समक्षं ‘न’ इति लिखत–
(क) निजनिकेतनं गिरिशिखरे अस्ति।    आम्
(ख) स्वकीयं बलं बाधकं भवति।    न
(ग) पथि हिंस्रा: पशवः न सन्ति।    आम्
(घ) गमनं सुकरम् अस्ति।    न
(ङ) सदैव अग्रे एव चलनीयम्।    आम्
Page No 23: 4:(आ) वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
परितः - गृहं परितः वाटिका
पुरतः - नीरसस्तरुवरो विलसति पुरतः
नगः - हिमालयो नाम नगाधिराजः।
नागः - शेषनागासीनो भगवान् विष्णुः
आरोहणम् - पर्वतारोहणं न हि सुकरम्।
अवरोहणम् - पर्वतात् अवरोहणकाले जागरूकस्तिष्ठेत्।
विषमाः - मार्गे प्रसृताः विषमाः पाषाणाः।
समाः - अर्जुन! सुखदुःखे समे कृत्वा युद्धाय युध्यस्व।
Page No 23: 5:मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-
(क) विद्यालयस्य पुरत: एकम् उद्यानम् अस्ति।
(ख) सत्यम् एव जयते।
(ग) किं भवान् स्नानं कृतवान् खलु ?
(घ) स: यथा चिन्तयति तथा आचरति।
(ङ) ग्रामं परित: वृक्षा: सन्ति।
(च) विद्यां विना जीवनं वृथा।
(छ) सदा भगवन्तं भज।
Page No 24:6: विलोमपदानि योजयत–
पुरत:       पृष्ठत:।
स्वकीयम्      परकीयम्।
भीति:      साहस:।
अनुरक्ति:      विरक्ति:।
गमनम्      आगमनम्।
Page No 24: 7:(अ) लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारेलोट्लकारेविधिलिङ्लकारे
खेलसि खेलखेले
खादन्ति खादन्तुखादेयुः
पिबामि पिबानिपिबेयम्
हसतःहसताम्हसेताम्
नयामःनयामनयेम
Page No 24:(आ) अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
गिरिशिखर (सप्तमी-एकवचने) – गिरिशिखरे
पथिन् (सप्तमी-एकवचने) – पथि
राष्ट्र (चतुर्थी-एकवचने) – राष्ट्राय
पाषाण (सप्तमी-एकवचने) – पाषाणे
यान (द्वितीया-बहुवचने) – यानानि
शक्ति (प्रथमा-एकवचने) – शक्तिः
पशु (सप्तमी-बहुवचने) – पशुषू