S.No.-QUESTIONS | ||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ANSWERS | ||||||||||||||||||
1-चल चल पुरतो निधेहि चरणम्। सदैव पुरतो निधेहि चरणम्।। |
||||||||||||||||||
सरलार्थ- चलो-चलो आगे कदम रखो। हमेषा आगे कदम रखो। | ||||||||||||||||||
2-गिरिशिखरे ननु निजनिकेतनम्। विनैव यानं नगारोहणम्।। बलं स्वकीयं भवति साधनम्। सदैव पुरतो निधेहि चरणम्।। |
||||||||||||||||||
सरलार्थ-निष्चित रूप से अपना घर षिखर की चोटी पर है । अत बिना सवारी के ही पर्वत पर चढना है। अपना बल ही साधन है। अत अपना कदम आगे बढाओ। | ||||||||||||||||||
3-पथि पाषाणाः विषमाः प्रखराः। हिंसाः पशवः परितो घोराः।। सुदुष्करं खलु यद्यपि गमनम्। सदैव पुरतो निध्ेहि चरणम्।। |
||||||||||||||||||
सरलार्थ-मार्ग में उबड खाबड तथा नुकीले पत्थर हैं। चारों ओर भयंकर हिंसक पषु हैं। यद्यपि जाना निष्चय ही कठिन है। फिर भी सदा कदम आगे बढाओ। | ||||||||||||||||||
4-जहीहि भीति भज-भज शक्तिम्। विधेहि राष्टं तथाअनुरक्तिम्।। कुरु कुरु सततं ध्येय-स्मरणम्। सदैव पुरतो निधेहि चरणम्।। | ||||||||||||||||||
सरलार्थ-डर का त्याग करो।षक्ति को जपो।राष्ट् से प्रेम करो।निरंतर अपने लक्ष्य को याद करो। सदा कदम आगे बढाओ। | ||||||||||||||||||
Page No-22: 2:अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत– | ||||||||||||||||||
(क) स्वकीयं साधनं किं भवति? (क) बलम्। (ख) पथि के विषमाः प्रखराः? (ख) पाषाणा:। (ग) सततं किं करणीयम्? (ग) ध्येय स्मरणम्। (घ) एतस्य गीतस्य रचयिता कः? (घ) श्रीधर भास्कर वर्णेकर:। (ङ) सः कीदृशः कविः मन्यते? (ङ) राष्ट्रवादी। |
||||||||||||||||||
Page No 22: 3:मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत– | ||||||||||||||||||
(क) त्वं विद्यालयं चल । (ख) राष्ट्रे अनुरक्तिं विधेहि । (ग) मह्यं जलं देहि। (घ) मूढ! जहीहि धनागमतृष्णाम्। (ङ) भज गोविन्दम्। (च) सततं ध्येयस्मरणं कुरु । |
||||||||||||||||||
Page No 23: 4:(अ) उचितकथनानां समक्षम् ‘आम्’, अनुचितकथनानां समक्षं ‘न’ इति लिखत– | ||||||||||||||||||
(क) निजनिकेतनं गिरिशिखरे अस्ति। आम् (ख) स्वकीयं बलं बाधकं भवति। न (ग) पथि हिंस्रा: पशवः न सन्ति। आम् (घ) गमनं सुकरम् अस्ति। न (ङ) सदैव अग्रे एव चलनीयम्। आम् |
||||||||||||||||||
Page No 23: 4:(आ) वाक्यरचनया अर्थभेदं स्पष्टीकुरुत- | ||||||||||||||||||
परितः - गृहं परितः वाटिका पुरतः - नीरसस्तरुवरो विलसति पुरतः नगः - हिमालयो नाम नगाधिराजः। नागः - शेषनागासीनो भगवान् विष्णुः आरोहणम् - पर्वतारोहणं न हि सुकरम्। अवरोहणम् - पर्वतात् अवरोहणकाले जागरूकस्तिष्ठेत्। विषमाः - मार्गे प्रसृताः विषमाः पाषाणाः। समाः - अर्जुन! सुखदुःखे समे कृत्वा युद्धाय युध्यस्व। |
||||||||||||||||||
Page No 23: 5:मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत- | ||||||||||||||||||
(क) विद्यालयस्य पुरत: एकम् उद्यानम् अस्ति। (ख) सत्यम् एव जयते। (ग) किं भवान् स्नानं कृतवान् खलु ? (घ) स: यथा चिन्तयति तथा आचरति। (ङ) ग्रामं परित: वृक्षा: सन्ति। (च) विद्यां विना जीवनं वृथा। (छ) सदा भगवन्तं भज। |
||||||||||||||||||
Page No 24:6: विलोमपदानि योजयत– | ||||||||||||||||||
पुरत: पृष्ठत:। स्वकीयम् परकीयम्। भीति: साहस:। अनुरक्ति: विरक्ति:। गमनम् आगमनम्। |
||||||||||||||||||
Page No 24: 7:(अ) लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत– | ||||||||||||||||||
| ||||||||||||||||||
Page No 24:(आ) अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत– | ||||||||||||||||||
गिरिशिखर (सप्तमी-एकवचने) – गिरिशिखरे पथिन् (सप्तमी-एकवचने) – पथि राष्ट्र (चतुर्थी-एकवचने) – राष्ट्राय पाषाण (सप्तमी-एकवचने) – पाषाणे यान (द्वितीया-बहुवचने) – यानानि शक्ति (प्रथमा-एकवचने) – शक्तिः पशु (सप्तमी-बहुवचने) – पशुषू |